Declension table of prabhāta

Deva

MasculineSingularDualPlural
Nominativeprabhātaḥ prabhātau prabhātāḥ
Vocativeprabhāta prabhātau prabhātāḥ
Accusativeprabhātam prabhātau prabhātān
Instrumentalprabhātena prabhātābhyām prabhātaiḥ prabhātebhiḥ
Dativeprabhātāya prabhātābhyām prabhātebhyaḥ
Ablativeprabhātāt prabhātābhyām prabhātebhyaḥ
Genitiveprabhātasya prabhātayoḥ prabhātānām
Locativeprabhāte prabhātayoḥ prabhāteṣu

Compound prabhāta -

Adverb -prabhātam -prabhātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria