Declension table of prabhāsakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeprabhāsakhaṇḍam prabhāsakhaṇḍe prabhāsakhaṇḍāni
Vocativeprabhāsakhaṇḍa prabhāsakhaṇḍe prabhāsakhaṇḍāni
Accusativeprabhāsakhaṇḍam prabhāsakhaṇḍe prabhāsakhaṇḍāni
Instrumentalprabhāsakhaṇḍena prabhāsakhaṇḍābhyām prabhāsakhaṇḍaiḥ
Dativeprabhāsakhaṇḍāya prabhāsakhaṇḍābhyām prabhāsakhaṇḍebhyaḥ
Ablativeprabhāsakhaṇḍāt prabhāsakhaṇḍābhyām prabhāsakhaṇḍebhyaḥ
Genitiveprabhāsakhaṇḍasya prabhāsakhaṇḍayoḥ prabhāsakhaṇḍānām
Locativeprabhāsakhaṇḍe prabhāsakhaṇḍayoḥ prabhāsakhaṇḍeṣu

Compound prabhāsakhaṇḍa -

Adverb -prabhāsakhaṇḍam -prabhāsakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria