Declension table of prabhāsakṣetramāhātmya

Deva

NeuterSingularDualPlural
Nominativeprabhāsakṣetramāhātmyam prabhāsakṣetramāhātmye prabhāsakṣetramāhātmyāni
Vocativeprabhāsakṣetramāhātmya prabhāsakṣetramāhātmye prabhāsakṣetramāhātmyāni
Accusativeprabhāsakṣetramāhātmyam prabhāsakṣetramāhātmye prabhāsakṣetramāhātmyāni
Instrumentalprabhāsakṣetramāhātmyena prabhāsakṣetramāhātmyābhyām prabhāsakṣetramāhātmyaiḥ
Dativeprabhāsakṣetramāhātmyāya prabhāsakṣetramāhātmyābhyām prabhāsakṣetramāhātmyebhyaḥ
Ablativeprabhāsakṣetramāhātmyāt prabhāsakṣetramāhātmyābhyām prabhāsakṣetramāhātmyebhyaḥ
Genitiveprabhāsakṣetramāhātmyasya prabhāsakṣetramāhātmyayoḥ prabhāsakṣetramāhātmyānām
Locativeprabhāsakṣetramāhātmye prabhāsakṣetramāhātmyayoḥ prabhāsakṣetramāhātmyeṣu

Compound prabhāsakṣetramāhātmya -

Adverb -prabhāsakṣetramāhātmyam -prabhāsakṣetramāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria