Declension table of ?prabhāpraroha

Deva

MasculineSingularDualPlural
Nominativeprabhāprarohaḥ prabhāprarohau prabhāprarohāḥ
Vocativeprabhāpraroha prabhāprarohau prabhāprarohāḥ
Accusativeprabhāpraroham prabhāprarohau prabhāprarohān
Instrumentalprabhāpraroheṇa prabhāprarohābhyām prabhāprarohaiḥ prabhāprarohebhiḥ
Dativeprabhāprarohāya prabhāprarohābhyām prabhāprarohebhyaḥ
Ablativeprabhāprarohāt prabhāprarohābhyām prabhāprarohebhyaḥ
Genitiveprabhāprarohasya prabhāprarohayoḥ prabhāprarohāṇām
Locativeprabhāprarohe prabhāprarohayoḥ prabhāpraroheṣu

Compound prabhāpraroha -

Adverb -prabhāpraroham -prabhāprarohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria