सुबन्तावली ?प्रभाप्ररोह

Roma

पुमान्एकद्विबहु
प्रथमाप्रभाप्ररोहः प्रभाप्ररोहौ प्रभाप्ररोहाः
सम्बोधनम्प्रभाप्ररोह प्रभाप्ररोहौ प्रभाप्ररोहाः
द्वितीयाप्रभाप्ररोहम् प्रभाप्ररोहौ प्रभाप्ररोहान्
तृतीयाप्रभाप्ररोहेण प्रभाप्ररोहाभ्याम् प्रभाप्ररोहैः प्रभाप्ररोहेभिः
चतुर्थीप्रभाप्ररोहाय प्रभाप्ररोहाभ्याम् प्रभाप्ररोहेभ्यः
पञ्चमीप्रभाप्ररोहात् प्रभाप्ररोहाभ्याम् प्रभाप्ररोहेभ्यः
षष्ठीप्रभाप्ररोहस्य प्रभाप्ररोहयोः प्रभाप्ररोहाणाम्
सप्तमीप्रभाप्ररोहे प्रभाप्ररोहयोः प्रभाप्ररोहेषु

समास प्रभाप्ररोह

अव्यय ॰प्रभाप्ररोहम् ॰प्रभाप्ररोहात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria