Declension table of prabhānīya

Deva

NeuterSingularDualPlural
Nominativeprabhānīyam prabhānīye prabhānīyāni
Vocativeprabhānīya prabhānīye prabhānīyāni
Accusativeprabhānīyam prabhānīye prabhānīyāni
Instrumentalprabhānīyena prabhānīyābhyām prabhānīyaiḥ
Dativeprabhānīyāya prabhānīyābhyām prabhānīyebhyaḥ
Ablativeprabhānīyāt prabhānīyābhyām prabhānīyebhyaḥ
Genitiveprabhānīyasya prabhānīyayoḥ prabhānīyānām
Locativeprabhānīye prabhānīyayoḥ prabhānīyeṣu

Compound prabhānīya -

Adverb -prabhānīyam -prabhānīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria