Declension table of prabhāmaṇḍala

Deva

NeuterSingularDualPlural
Nominativeprabhāmaṇḍalam prabhāmaṇḍale prabhāmaṇḍalāni
Vocativeprabhāmaṇḍala prabhāmaṇḍale prabhāmaṇḍalāni
Accusativeprabhāmaṇḍalam prabhāmaṇḍale prabhāmaṇḍalāni
Instrumentalprabhāmaṇḍalena prabhāmaṇḍalābhyām prabhāmaṇḍalaiḥ
Dativeprabhāmaṇḍalāya prabhāmaṇḍalābhyām prabhāmaṇḍalebhyaḥ
Ablativeprabhāmaṇḍalāt prabhāmaṇḍalābhyām prabhāmaṇḍalebhyaḥ
Genitiveprabhāmaṇḍalasya prabhāmaṇḍalayoḥ prabhāmaṇḍalānām
Locativeprabhāmaṇḍale prabhāmaṇḍalayoḥ prabhāmaṇḍaleṣu

Compound prabhāmaṇḍala -

Adverb -prabhāmaṇḍalam -prabhāmaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria