Declension table of prabhākaravardhana

Deva

MasculineSingularDualPlural
Nominativeprabhākaravardhanaḥ prabhākaravardhanau prabhākaravardhanāḥ
Vocativeprabhākaravardhana prabhākaravardhanau prabhākaravardhanāḥ
Accusativeprabhākaravardhanam prabhākaravardhanau prabhākaravardhanān
Instrumentalprabhākaravardhanena prabhākaravardhanābhyām prabhākaravardhanaiḥ prabhākaravardhanebhiḥ
Dativeprabhākaravardhanāya prabhākaravardhanābhyām prabhākaravardhanebhyaḥ
Ablativeprabhākaravardhanāt prabhākaravardhanābhyām prabhākaravardhanebhyaḥ
Genitiveprabhākaravardhanasya prabhākaravardhanayoḥ prabhākaravardhanānām
Locativeprabhākaravardhane prabhākaravardhanayoḥ prabhākaravardhaneṣu

Compound prabhākaravardhana -

Adverb -prabhākaravardhanam -prabhākaravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria