Declension table of prabhṛta

Deva

NeuterSingularDualPlural
Nominativeprabhṛtam prabhṛte prabhṛtāni
Vocativeprabhṛta prabhṛte prabhṛtāni
Accusativeprabhṛtam prabhṛte prabhṛtāni
Instrumentalprabhṛtena prabhṛtābhyām prabhṛtaiḥ
Dativeprabhṛtāya prabhṛtābhyām prabhṛtebhyaḥ
Ablativeprabhṛtāt prabhṛtābhyām prabhṛtebhyaḥ
Genitiveprabhṛtasya prabhṛtayoḥ prabhṛtānām
Locativeprabhṛte prabhṛtayoḥ prabhṛteṣu

Compound prabhṛta -

Adverb -prabhṛtam -prabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria