Declension table of prabhṛta

Deva

MasculineSingularDualPlural
Nominativeprabhṛtaḥ prabhṛtau prabhṛtāḥ
Vocativeprabhṛta prabhṛtau prabhṛtāḥ
Accusativeprabhṛtam prabhṛtau prabhṛtān
Instrumentalprabhṛtena prabhṛtābhyām prabhṛtaiḥ prabhṛtebhiḥ
Dativeprabhṛtāya prabhṛtābhyām prabhṛtebhyaḥ
Ablativeprabhṛtāt prabhṛtābhyām prabhṛtebhyaḥ
Genitiveprabhṛtasya prabhṛtayoḥ prabhṛtānām
Locativeprabhṛte prabhṛtayoḥ prabhṛteṣu

Compound prabhṛta -

Adverb -prabhṛtam -prabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria