Declension table of prabandhacintāmaṇi

Deva

MasculineSingularDualPlural
Nominativeprabandhacintāmaṇiḥ prabandhacintāmaṇī prabandhacintāmaṇayaḥ
Vocativeprabandhacintāmaṇe prabandhacintāmaṇī prabandhacintāmaṇayaḥ
Accusativeprabandhacintāmaṇim prabandhacintāmaṇī prabandhacintāmaṇīn
Instrumentalprabandhacintāmaṇinā prabandhacintāmaṇibhyām prabandhacintāmaṇibhiḥ
Dativeprabandhacintāmaṇaye prabandhacintāmaṇibhyām prabandhacintāmaṇibhyaḥ
Ablativeprabandhacintāmaṇeḥ prabandhacintāmaṇibhyām prabandhacintāmaṇibhyaḥ
Genitiveprabandhacintāmaṇeḥ prabandhacintāmaṇyoḥ prabandhacintāmaṇīnām
Locativeprabandhacintāmaṇau prabandhacintāmaṇyoḥ prabandhacintāmaṇiṣu

Compound prabandhacintāmaṇi -

Adverb -prabandhacintāmaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria