Declension table of prabandhārtha

Deva

MasculineSingularDualPlural
Nominativeprabandhārthaḥ prabandhārthau prabandhārthāḥ
Vocativeprabandhārtha prabandhārthau prabandhārthāḥ
Accusativeprabandhārtham prabandhārthau prabandhārthān
Instrumentalprabandhārthena prabandhārthābhyām prabandhārthaiḥ prabandhārthebhiḥ
Dativeprabandhārthāya prabandhārthābhyām prabandhārthebhyaḥ
Ablativeprabandhārthāt prabandhārthābhyām prabandhārthebhyaḥ
Genitiveprabandhārthasya prabandhārthayoḥ prabandhārthānām
Locativeprabandhārthe prabandhārthayoḥ prabandhārtheṣu

Compound prabandhārtha -

Adverb -prabandhārtham -prabandhārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria