Declension table of prabalatva

Deva

NeuterSingularDualPlural
Nominativeprabalatvam prabalatve prabalatvāni
Vocativeprabalatva prabalatve prabalatvāni
Accusativeprabalatvam prabalatve prabalatvāni
Instrumentalprabalatvena prabalatvābhyām prabalatvaiḥ
Dativeprabalatvāya prabalatvābhyām prabalatvebhyaḥ
Ablativeprabalatvāt prabalatvābhyām prabalatvebhyaḥ
Genitiveprabalatvasya prabalatvayoḥ prabalatvānām
Locativeprabalatve prabalatvayoḥ prabalatveṣu

Compound prabalatva -

Adverb -prabalatvam -prabalatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria