Declension table of prabala

Deva

MasculineSingularDualPlural
Nominativeprabalaḥ prabalau prabalāḥ
Vocativeprabala prabalau prabalāḥ
Accusativeprabalam prabalau prabalān
Instrumentalprabalena prabalābhyām prabalaiḥ prabalebhiḥ
Dativeprabalāya prabalābhyām prabalebhyaḥ
Ablativeprabalāt prabalābhyām prabalebhyaḥ
Genitiveprabalasya prabalayoḥ prabalānām
Locativeprabale prabalayoḥ prabaleṣu

Compound prabala -

Adverb -prabalam -prabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria