Declension table of prabaddha

Deva

NeuterSingularDualPlural
Nominativeprabaddham prabaddhe prabaddhāni
Vocativeprabaddha prabaddhe prabaddhāni
Accusativeprabaddham prabaddhe prabaddhāni
Instrumentalprabaddhena prabaddhābhyām prabaddhaiḥ
Dativeprabaddhāya prabaddhābhyām prabaddhebhyaḥ
Ablativeprabaddhāt prabaddhābhyām prabaddhebhyaḥ
Genitiveprabaddhasya prabaddhayoḥ prabaddhānām
Locativeprabaddhe prabaddhayoḥ prabaddheṣu

Compound prabaddha -

Adverb -prabaddham -prabaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria