Declension table of ?prāñjalisthita

Deva

MasculineSingularDualPlural
Nominativeprāñjalisthitaḥ prāñjalisthitau prāñjalisthitāḥ
Vocativeprāñjalisthita prāñjalisthitau prāñjalisthitāḥ
Accusativeprāñjalisthitam prāñjalisthitau prāñjalisthitān
Instrumentalprāñjalisthitena prāñjalisthitābhyām prāñjalisthitaiḥ prāñjalisthitebhiḥ
Dativeprāñjalisthitāya prāñjalisthitābhyām prāñjalisthitebhyaḥ
Ablativeprāñjalisthitāt prāñjalisthitābhyām prāñjalisthitebhyaḥ
Genitiveprāñjalisthitasya prāñjalisthitayoḥ prāñjalisthitānām
Locativeprāñjalisthite prāñjalisthitayoḥ prāñjalisthiteṣu

Compound prāñjalisthita -

Adverb -prāñjalisthitam -prāñjalisthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria