सुबन्तावली ?प्राञ्जलिस्थित

Roma

पुमान्एकद्विबहु
प्रथमाप्राञ्जलिस्थितः प्राञ्जलिस्थितौ प्राञ्जलिस्थिताः
सम्बोधनम्प्राञ्जलिस्थित प्राञ्जलिस्थितौ प्राञ्जलिस्थिताः
द्वितीयाप्राञ्जलिस्थितम् प्राञ्जलिस्थितौ प्राञ्जलिस्थितान्
तृतीयाप्राञ्जलिस्थितेन प्राञ्जलिस्थिताभ्याम् प्राञ्जलिस्थितैः प्राञ्जलिस्थितेभिः
चतुर्थीप्राञ्जलिस्थिताय प्राञ्जलिस्थिताभ्याम् प्राञ्जलिस्थितेभ्यः
पञ्चमीप्राञ्जलिस्थितात् प्राञ्जलिस्थिताभ्याम् प्राञ्जलिस्थितेभ्यः
षष्ठीप्राञ्जलिस्थितस्य प्राञ्जलिस्थितयोः प्राञ्जलिस्थितानाम्
सप्तमीप्राञ्जलिस्थिते प्राञ्जलिस्थितयोः प्राञ्जलिस्थितेषु

समास प्राञ्जलिस्थित

अव्यय ॰प्राञ्जलिस्थितम् ॰प्राञ्जलिस्थितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria