Declension table of prāśnika

Deva

MasculineSingularDualPlural
Nominativeprāśnikaḥ prāśnikau prāśnikāḥ
Vocativeprāśnika prāśnikau prāśnikāḥ
Accusativeprāśnikam prāśnikau prāśnikān
Instrumentalprāśnikena prāśnikābhyām prāśnikaiḥ prāśnikebhiḥ
Dativeprāśnikāya prāśnikābhyām prāśnikebhyaḥ
Ablativeprāśnikāt prāśnikābhyām prāśnikebhyaḥ
Genitiveprāśnikasya prāśnikayoḥ prāśnikānām
Locativeprāśnike prāśnikayoḥ prāśnikeṣu

Compound prāśnika -

Adverb -prāśnikam -prāśnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria