Declension table of prāśitavya

Deva

MasculineSingularDualPlural
Nominativeprāśitavyaḥ prāśitavyau prāśitavyāḥ
Vocativeprāśitavya prāśitavyau prāśitavyāḥ
Accusativeprāśitavyam prāśitavyau prāśitavyān
Instrumentalprāśitavyena prāśitavyābhyām prāśitavyaiḥ prāśitavyebhiḥ
Dativeprāśitavyāya prāśitavyābhyām prāśitavyebhyaḥ
Ablativeprāśitavyāt prāśitavyābhyām prāśitavyebhyaḥ
Genitiveprāśitavyasya prāśitavyayoḥ prāśitavyānām
Locativeprāśitavye prāśitavyayoḥ prāśitavyeṣu

Compound prāśitavya -

Adverb -prāśitavyam -prāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria