Declension table of prāyovāda

Deva

MasculineSingularDualPlural
Nominativeprāyovādaḥ prāyovādau prāyovādāḥ
Vocativeprāyovāda prāyovādau prāyovādāḥ
Accusativeprāyovādam prāyovādau prāyovādān
Instrumentalprāyovādena prāyovādābhyām prāyovādaiḥ prāyovādebhiḥ
Dativeprāyovādāya prāyovādābhyām prāyovādebhyaḥ
Ablativeprāyovādāt prāyovādābhyām prāyovādebhyaḥ
Genitiveprāyovādasya prāyovādayoḥ prāyovādānām
Locativeprāyovāde prāyovādayoḥ prāyovādeṣu

Compound prāyovāda -

Adverb -prāyovādam -prāyovādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria