Declension table of ?prāyaścitti

Deva

FeminineSingularDualPlural
Nominativeprāyaścittiḥ prāyaścittī prāyaścittayaḥ
Vocativeprāyaścitte prāyaścittī prāyaścittayaḥ
Accusativeprāyaścittim prāyaścittī prāyaścittīḥ
Instrumentalprāyaścittyā prāyaścittibhyām prāyaścittibhiḥ
Dativeprāyaścittyai prāyaścittaye prāyaścittibhyām prāyaścittibhyaḥ
Ablativeprāyaścittyāḥ prāyaścitteḥ prāyaścittibhyām prāyaścittibhyaḥ
Genitiveprāyaścittyāḥ prāyaścitteḥ prāyaścittyoḥ prāyaścittīnām
Locativeprāyaścittyām prāyaścittau prāyaścittyoḥ prāyaścittiṣu

Compound prāyaścitti -

Adverb -prāyaścitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria