सुबन्तावली ?प्रायश्चित्ति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्तिः प्रायश्चित्ती प्रायश्चित्तयः
सम्बोधनम्प्रायश्चित्ते प्रायश्चित्ती प्रायश्चित्तयः
द्वितीयाप्रायश्चित्तिम् प्रायश्चित्ती प्रायश्चित्तीः
तृतीयाप्रायश्चित्त्या प्रायश्चित्तिभ्याम् प्रायश्चित्तिभिः
चतुर्थीप्रायश्चित्त्यै प्रायश्चित्तये प्रायश्चित्तिभ्याम् प्रायश्चित्तिभ्यः
पञ्चमीप्रायश्चित्त्याः प्रायश्चित्तेः प्रायश्चित्तिभ्याम् प्रायश्चित्तिभ्यः
षष्ठीप्रायश्चित्त्याः प्रायश्चित्तेः प्रायश्चित्त्योः प्रायश्चित्तीनाम्
सप्तमीप्रायश्चित्त्याम् प्रायश्चित्तौ प्रायश्चित्त्योः प्रायश्चित्तिषु

समास प्रायश्चित्ति

अव्यय ॰प्रायश्चित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria