Declension table of ?prāyaścitteṣṭi

Deva

FeminineSingularDualPlural
Nominativeprāyaścitteṣṭiḥ prāyaścitteṣṭī prāyaścitteṣṭayaḥ
Vocativeprāyaścitteṣṭe prāyaścitteṣṭī prāyaścitteṣṭayaḥ
Accusativeprāyaścitteṣṭim prāyaścitteṣṭī prāyaścitteṣṭīḥ
Instrumentalprāyaścitteṣṭyā prāyaścitteṣṭibhyām prāyaścitteṣṭibhiḥ
Dativeprāyaścitteṣṭyai prāyaścitteṣṭaye prāyaścitteṣṭibhyām prāyaścitteṣṭibhyaḥ
Ablativeprāyaścitteṣṭyāḥ prāyaścitteṣṭeḥ prāyaścitteṣṭibhyām prāyaścitteṣṭibhyaḥ
Genitiveprāyaścitteṣṭyāḥ prāyaścitteṣṭeḥ prāyaścitteṣṭyoḥ prāyaścitteṣṭīnām
Locativeprāyaścitteṣṭyām prāyaścitteṣṭau prāyaścitteṣṭyoḥ prāyaścitteṣṭiṣu

Compound prāyaścitteṣṭi -

Adverb -prāyaścitteṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria