सुबन्तावली ?प्रायश्चित्तेष्टि

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्तेष्टिः प्रायश्चित्तेष्टी प्रायश्चित्तेष्टयः
सम्बोधनम्प्रायश्चित्तेष्टे प्रायश्चित्तेष्टी प्रायश्चित्तेष्टयः
द्वितीयाप्रायश्चित्तेष्टिम् प्रायश्चित्तेष्टी प्रायश्चित्तेष्टीः
तृतीयाप्रायश्चित्तेष्ट्या प्रायश्चित्तेष्टिभ्याम् प्रायश्चित्तेष्टिभिः
चतुर्थीप्रायश्चित्तेष्ट्यै प्रायश्चित्तेष्टये प्रायश्चित्तेष्टिभ्याम् प्रायश्चित्तेष्टिभ्यः
पञ्चमीप्रायश्चित्तेष्ट्याः प्रायश्चित्तेष्टेः प्रायश्चित्तेष्टिभ्याम् प्रायश्चित्तेष्टिभ्यः
षष्ठीप्रायश्चित्तेष्ट्याः प्रायश्चित्तेष्टेः प्रायश्चित्तेष्ट्योः प्रायश्चित्तेष्टीनाम्
सप्तमीप्रायश्चित्तेष्ट्याम् प्रायश्चित्तेष्टौ प्रायश्चित्तेष्ट्योः प्रायश्चित्तेष्टिषु

समास प्रायश्चित्तेष्टि

अव्यय ॰प्रायश्चित्तेष्टि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria