Declension table of ?prāyaścittavāridhi

Deva

NeuterSingularDualPlural
Nominativeprāyaścittavāridhi prāyaścittavāridhinī prāyaścittavāridhīni
Vocativeprāyaścittavāridhi prāyaścittavāridhinī prāyaścittavāridhīni
Accusativeprāyaścittavāridhi prāyaścittavāridhinī prāyaścittavāridhīni
Instrumentalprāyaścittavāridhinā prāyaścittavāridhibhyām prāyaścittavāridhibhiḥ
Dativeprāyaścittavāridhine prāyaścittavāridhibhyām prāyaścittavāridhibhyaḥ
Ablativeprāyaścittavāridhinaḥ prāyaścittavāridhibhyām prāyaścittavāridhibhyaḥ
Genitiveprāyaścittavāridhinaḥ prāyaścittavāridhinoḥ prāyaścittavāridhīnām
Locativeprāyaścittavāridhini prāyaścittavāridhinoḥ prāyaścittavāridhiṣu

Compound prāyaścittavāridhi -

Adverb -prāyaścittavāridhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria