सुबन्तावली ?प्रायश्चित्तवारिधि

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रायश्चित्तवारिधि प्रायश्चित्तवारिधिनी प्रायश्चित्तवारिधीनि
सम्बोधनम्प्रायश्चित्तवारिधि प्रायश्चित्तवारिधिनी प्रायश्चित्तवारिधीनि
द्वितीयाप्रायश्चित्तवारिधि प्रायश्चित्तवारिधिनी प्रायश्चित्तवारिधीनि
तृतीयाप्रायश्चित्तवारिधिना प्रायश्चित्तवारिधिभ्याम् प्रायश्चित्तवारिधिभिः
चतुर्थीप्रायश्चित्तवारिधिने प्रायश्चित्तवारिधिभ्याम् प्रायश्चित्तवारिधिभ्यः
पञ्चमीप्रायश्चित्तवारिधिनः प्रायश्चित्तवारिधिभ्याम् प्रायश्चित्तवारिधिभ्यः
षष्ठीप्रायश्चित्तवारिधिनः प्रायश्चित्तवारिधिनोः प्रायश्चित्तवारिधीनाम्
सप्तमीप्रायश्चित्तवारिधिनि प्रायश्चित्तवारिधिनोः प्रायश्चित्तवारिधिषु

समास प्रायश्चित्तवारिधि

अव्यय ॰प्रायश्चित्तवारिधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria