Declension table of ?prāyaścittaprayoga

Deva

MasculineSingularDualPlural
Nominativeprāyaścittaprayogaḥ prāyaścittaprayogau prāyaścittaprayogāḥ
Vocativeprāyaścittaprayoga prāyaścittaprayogau prāyaścittaprayogāḥ
Accusativeprāyaścittaprayogam prāyaścittaprayogau prāyaścittaprayogān
Instrumentalprāyaścittaprayogeṇa prāyaścittaprayogābhyām prāyaścittaprayogaiḥ prāyaścittaprayogebhiḥ
Dativeprāyaścittaprayogāya prāyaścittaprayogābhyām prāyaścittaprayogebhyaḥ
Ablativeprāyaścittaprayogāt prāyaścittaprayogābhyām prāyaścittaprayogebhyaḥ
Genitiveprāyaścittaprayogasya prāyaścittaprayogayoḥ prāyaścittaprayogāṇām
Locativeprāyaścittaprayoge prāyaścittaprayogayoḥ prāyaścittaprayogeṣu

Compound prāyaścittaprayoga -

Adverb -prāyaścittaprayogam -prāyaścittaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria