Declension table of ?prāyaścittaprayogaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāyaścittaprayogaḥ | prāyaścittaprayogau | prāyaścittaprayogāḥ |
Vocative | prāyaścittaprayoga | prāyaścittaprayogau | prāyaścittaprayogāḥ |
Accusative | prāyaścittaprayogam | prāyaścittaprayogau | prāyaścittaprayogān |
Instrumental | prāyaścittaprayogeṇa | prāyaścittaprayogābhyām | prāyaścittaprayogaiḥ |
Dative | prāyaścittaprayogāya | prāyaścittaprayogābhyām | prāyaścittaprayogebhyaḥ |
Ablative | prāyaścittaprayogāt | prāyaścittaprayogābhyām | prāyaścittaprayogebhyaḥ |
Genitive | prāyaścittaprayogasya | prāyaścittaprayogayoḥ | prāyaścittaprayogāṇām |
Locative | prāyaścittaprayoge | prāyaścittaprayogayoḥ | prāyaścittaprayogeṣu |