सुबन्तावली ?प्रायश्चित्तप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तप्रयोगः प्रायश्चित्तप्रयोगौ प्रायश्चित्तप्रयोगाः
सम्बोधनम्प्रायश्चित्तप्रयोग प्रायश्चित्तप्रयोगौ प्रायश्चित्तप्रयोगाः
द्वितीयाप्रायश्चित्तप्रयोगम् प्रायश्चित्तप्रयोगौ प्रायश्चित्तप्रयोगान्
तृतीयाप्रायश्चित्तप्रयोगेण प्रायश्चित्तप्रयोगाभ्याम् प्रायश्चित्तप्रयोगैः प्रायश्चित्तप्रयोगेभिः
चतुर्थीप्रायश्चित्तप्रयोगाय प्रायश्चित्तप्रयोगाभ्याम् प्रायश्चित्तप्रयोगेभ्यः
पञ्चमीप्रायश्चित्तप्रयोगात् प्रायश्चित्तप्रयोगाभ्याम् प्रायश्चित्तप्रयोगेभ्यः
षष्ठीप्रायश्चित्तप्रयोगस्य प्रायश्चित्तप्रयोगयोः प्रायश्चित्तप्रयोगाणाम्
सप्तमीप्रायश्चित्तप्रयोगे प्रायश्चित्तप्रयोगयोः प्रायश्चित्तप्रयोगेषु

समास प्रायश्चित्तप्रयोग

अव्यय ॰प्रायश्चित्तप्रयोगम् ॰प्रायश्चित्तप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria