Declension table of ?prāyaścittaprakāśa

Deva

MasculineSingularDualPlural
Nominativeprāyaścittaprakāśaḥ prāyaścittaprakāśau prāyaścittaprakāśāḥ
Vocativeprāyaścittaprakāśa prāyaścittaprakāśau prāyaścittaprakāśāḥ
Accusativeprāyaścittaprakāśam prāyaścittaprakāśau prāyaścittaprakāśān
Instrumentalprāyaścittaprakāśena prāyaścittaprakāśābhyām prāyaścittaprakāśaiḥ prāyaścittaprakāśebhiḥ
Dativeprāyaścittaprakāśāya prāyaścittaprakāśābhyām prāyaścittaprakāśebhyaḥ
Ablativeprāyaścittaprakāśāt prāyaścittaprakāśābhyām prāyaścittaprakāśebhyaḥ
Genitiveprāyaścittaprakāśasya prāyaścittaprakāśayoḥ prāyaścittaprakāśānām
Locativeprāyaścittaprakāśe prāyaścittaprakāśayoḥ prāyaścittaprakāśeṣu

Compound prāyaścittaprakāśa -

Adverb -prāyaścittaprakāśam -prāyaścittaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria