सुबन्तावली ?प्रायश्चित्तप्रकाश

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तप्रकाशः प्रायश्चित्तप्रकाशौ प्रायश्चित्तप्रकाशाः
सम्बोधनम्प्रायश्चित्तप्रकाश प्रायश्चित्तप्रकाशौ प्रायश्चित्तप्रकाशाः
द्वितीयाप्रायश्चित्तप्रकाशम् प्रायश्चित्तप्रकाशौ प्रायश्चित्तप्रकाशान्
तृतीयाप्रायश्चित्तप्रकाशेन प्रायश्चित्तप्रकाशाभ्याम् प्रायश्चित्तप्रकाशैः प्रायश्चित्तप्रकाशेभिः
चतुर्थीप्रायश्चित्तप्रकाशाय प्रायश्चित्तप्रकाशाभ्याम् प्रायश्चित्तप्रकाशेभ्यः
पञ्चमीप्रायश्चित्तप्रकाशात् प्रायश्चित्तप्रकाशाभ्याम् प्रायश्चित्तप्रकाशेभ्यः
षष्ठीप्रायश्चित्तप्रकाशस्य प्रायश्चित्तप्रकाशयोः प्रायश्चित्तप्रकाशानाम्
सप्तमीप्रायश्चित्तप्रकाशे प्रायश्चित्तप्रकाशयोः प्रायश्चित्तप्रकाशेषु

समास प्रायश्चित्तप्रकाश

अव्यय ॰प्रायश्चित्तप्रकाशम् ॰प्रायश्चित्तप्रकाशात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria