Declension table of ?prāyaścittapradīpikā

Deva

FeminineSingularDualPlural
Nominativeprāyaścittapradīpikā prāyaścittapradīpike prāyaścittapradīpikāḥ
Vocativeprāyaścittapradīpike prāyaścittapradīpike prāyaścittapradīpikāḥ
Accusativeprāyaścittapradīpikām prāyaścittapradīpike prāyaścittapradīpikāḥ
Instrumentalprāyaścittapradīpikayā prāyaścittapradīpikābhyām prāyaścittapradīpikābhiḥ
Dativeprāyaścittapradīpikāyai prāyaścittapradīpikābhyām prāyaścittapradīpikābhyaḥ
Ablativeprāyaścittapradīpikāyāḥ prāyaścittapradīpikābhyām prāyaścittapradīpikābhyaḥ
Genitiveprāyaścittapradīpikāyāḥ prāyaścittapradīpikayoḥ prāyaścittapradīpikānām
Locativeprāyaścittapradīpikāyām prāyaścittapradīpikayoḥ prāyaścittapradīpikāsu

Adverb -prāyaścittapradīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria