सुबन्तावली ?प्रायश्चित्तप्रदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्तप्रदीपिका प्रायश्चित्तप्रदीपिके प्रायश्चित्तप्रदीपिकाः
सम्बोधनम्प्रायश्चित्तप्रदीपिके प्रायश्चित्तप्रदीपिके प्रायश्चित्तप्रदीपिकाः
द्वितीयाप्रायश्चित्तप्रदीपिकाम् प्रायश्चित्तप्रदीपिके प्रायश्चित्तप्रदीपिकाः
तृतीयाप्रायश्चित्तप्रदीपिकया प्रायश्चित्तप्रदीपिकाभ्याम् प्रायश्चित्तप्रदीपिकाभिः
चतुर्थीप्रायश्चित्तप्रदीपिकायै प्रायश्चित्तप्रदीपिकाभ्याम् प्रायश्चित्तप्रदीपिकाभ्यः
पञ्चमीप्रायश्चित्तप्रदीपिकायाः प्रायश्चित्तप्रदीपिकाभ्याम् प्रायश्चित्तप्रदीपिकाभ्यः
षष्ठीप्रायश्चित्तप्रदीपिकायाः प्रायश्चित्तप्रदीपिकयोः प्रायश्चित्तप्रदीपिकानाम्
सप्तमीप्रायश्चित्तप्रदीपिकायाम् प्रायश्चित्तप्रदीपिकयोः प्रायश्चित्तप्रदीपिकासु

अव्यय ॰प्रायश्चित्तप्रदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria