Declension table of ?prāyaścittanirṇaya

Deva

MasculineSingularDualPlural
Nominativeprāyaścittanirṇayaḥ prāyaścittanirṇayau prāyaścittanirṇayāḥ
Vocativeprāyaścittanirṇaya prāyaścittanirṇayau prāyaścittanirṇayāḥ
Accusativeprāyaścittanirṇayam prāyaścittanirṇayau prāyaścittanirṇayān
Instrumentalprāyaścittanirṇayena prāyaścittanirṇayābhyām prāyaścittanirṇayaiḥ prāyaścittanirṇayebhiḥ
Dativeprāyaścittanirṇayāya prāyaścittanirṇayābhyām prāyaścittanirṇayebhyaḥ
Ablativeprāyaścittanirṇayāt prāyaścittanirṇayābhyām prāyaścittanirṇayebhyaḥ
Genitiveprāyaścittanirṇayasya prāyaścittanirṇayayoḥ prāyaścittanirṇayānām
Locativeprāyaścittanirṇaye prāyaścittanirṇayayoḥ prāyaścittanirṇayeṣu

Compound prāyaścittanirṇaya -

Adverb -prāyaścittanirṇayam -prāyaścittanirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria