सुबन्तावली ?प्रायश्चित्तनिर्णय

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तनिर्णयः प्रायश्चित्तनिर्णयौ प्रायश्चित्तनिर्णयाः
सम्बोधनम्प्रायश्चित्तनिर्णय प्रायश्चित्तनिर्णयौ प्रायश्चित्तनिर्णयाः
द्वितीयाप्रायश्चित्तनिर्णयम् प्रायश्चित्तनिर्णयौ प्रायश्चित्तनिर्णयान्
तृतीयाप्रायश्चित्तनिर्णयेन प्रायश्चित्तनिर्णयाभ्याम् प्रायश्चित्तनिर्णयैः प्रायश्चित्तनिर्णयेभिः
चतुर्थीप्रायश्चित्तनिर्णयाय प्रायश्चित्तनिर्णयाभ्याम् प्रायश्चित्तनिर्णयेभ्यः
पञ्चमीप्रायश्चित्तनिर्णयात् प्रायश्चित्तनिर्णयाभ्याम् प्रायश्चित्तनिर्णयेभ्यः
षष्ठीप्रायश्चित्तनिर्णयस्य प्रायश्चित्तनिर्णययोः प्रायश्चित्तनिर्णयानाम्
सप्तमीप्रायश्चित्तनिर्णये प्रायश्चित्तनिर्णययोः प्रायश्चित्तनिर्णयेषु

समास प्रायश्चित्तनिर्णय

अव्यय ॰प्रायश्चित्तनिर्णयम् ॰प्रायश्चित्तनिर्णयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria