Declension table of ?prāyaścittakadamba

Deva

NeuterSingularDualPlural
Nominativeprāyaścittakadambam prāyaścittakadambe prāyaścittakadambāni
Vocativeprāyaścittakadamba prāyaścittakadambe prāyaścittakadambāni
Accusativeprāyaścittakadambam prāyaścittakadambe prāyaścittakadambāni
Instrumentalprāyaścittakadambena prāyaścittakadambābhyām prāyaścittakadambaiḥ
Dativeprāyaścittakadambāya prāyaścittakadambābhyām prāyaścittakadambebhyaḥ
Ablativeprāyaścittakadambāt prāyaścittakadambābhyām prāyaścittakadambebhyaḥ
Genitiveprāyaścittakadambasya prāyaścittakadambayoḥ prāyaścittakadambānām
Locativeprāyaścittakadambe prāyaścittakadambayoḥ prāyaścittakadambeṣu

Compound prāyaścittakadamba -

Adverb -prāyaścittakadambam -prāyaścittakadambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria