सुबन्तावली ?प्रायश्चित्तकदम्ब

Roma

नपुंसकम्एकद्विबहु
प्रथमाप्रायश्चित्तकदम्बम् प्रायश्चित्तकदम्बे प्रायश्चित्तकदम्बानि
सम्बोधनम्प्रायश्चित्तकदम्ब प्रायश्चित्तकदम्बे प्रायश्चित्तकदम्बानि
द्वितीयाप्रायश्चित्तकदम्बम् प्रायश्चित्तकदम्बे प्रायश्चित्तकदम्बानि
तृतीयाप्रायश्चित्तकदम्बेन प्रायश्चित्तकदम्बाभ्याम् प्रायश्चित्तकदम्बैः
चतुर्थीप्रायश्चित्तकदम्बाय प्रायश्चित्तकदम्बाभ्याम् प्रायश्चित्तकदम्बेभ्यः
पञ्चमीप्रायश्चित्तकदम्बात् प्रायश्चित्तकदम्बाभ्याम् प्रायश्चित्तकदम्बेभ्यः
षष्ठीप्रायश्चित्तकदम्बस्य प्रायश्चित्तकदम्बयोः प्रायश्चित्तकदम्बानाम्
सप्तमीप्रायश्चित्तकदम्बे प्रायश्चित्तकदम्बयोः प्रायश्चित्तकदम्बेषु

समास प्रायश्चित्तकदम्ब

अव्यय ॰प्रायश्चित्तकदम्बम् ॰प्रायश्चित्तकदम्बात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria