Declension table of ?prāyaścittagrantha

Deva

MasculineSingularDualPlural
Nominativeprāyaścittagranthaḥ prāyaścittagranthau prāyaścittagranthāḥ
Vocativeprāyaścittagrantha prāyaścittagranthau prāyaścittagranthāḥ
Accusativeprāyaścittagrantham prāyaścittagranthau prāyaścittagranthān
Instrumentalprāyaścittagranthena prāyaścittagranthābhyām prāyaścittagranthaiḥ prāyaścittagranthebhiḥ
Dativeprāyaścittagranthāya prāyaścittagranthābhyām prāyaścittagranthebhyaḥ
Ablativeprāyaścittagranthāt prāyaścittagranthābhyām prāyaścittagranthebhyaḥ
Genitiveprāyaścittagranthasya prāyaścittagranthayoḥ prāyaścittagranthānām
Locativeprāyaścittagranthe prāyaścittagranthayoḥ prāyaścittagrantheṣu

Compound prāyaścittagrantha -

Adverb -prāyaścittagrantham -prāyaścittagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria