सुबन्तावली ?प्रायश्चित्तग्रन्थ

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्तग्रन्थः प्रायश्चित्तग्रन्थौ प्रायश्चित्तग्रन्थाः
सम्बोधनम्प्रायश्चित्तग्रन्थ प्रायश्चित्तग्रन्थौ प्रायश्चित्तग्रन्थाः
द्वितीयाप्रायश्चित्तग्रन्थम् प्रायश्चित्तग्रन्थौ प्रायश्चित्तग्रन्थान्
तृतीयाप्रायश्चित्तग्रन्थेन प्रायश्चित्तग्रन्थाभ्याम् प्रायश्चित्तग्रन्थैः प्रायश्चित्तग्रन्थेभिः
चतुर्थीप्रायश्चित्तग्रन्थाय प्रायश्चित्तग्रन्थाभ्याम् प्रायश्चित्तग्रन्थेभ्यः
पञ्चमीप्रायश्चित्तग्रन्थात् प्रायश्चित्तग्रन्थाभ्याम् प्रायश्चित्तग्रन्थेभ्यः
षष्ठीप्रायश्चित्तग्रन्थस्य प्रायश्चित्तग्रन्थयोः प्रायश्चित्तग्रन्थानाम्
सप्तमीप्रायश्चित्तग्रन्थे प्रायश्चित्तग्रन्थयोः प्रायश्चित्तग्रन्थेषु

समास प्रायश्चित्तग्रन्थ

अव्यय ॰प्रायश्चित्तग्रन्थम् ॰प्रायश्चित्तग्रन्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria