Declension table of ?prāyaścittadīpikā

Deva

FeminineSingularDualPlural
Nominativeprāyaścittadīpikā prāyaścittadīpike prāyaścittadīpikāḥ
Vocativeprāyaścittadīpike prāyaścittadīpike prāyaścittadīpikāḥ
Accusativeprāyaścittadīpikām prāyaścittadīpike prāyaścittadīpikāḥ
Instrumentalprāyaścittadīpikayā prāyaścittadīpikābhyām prāyaścittadīpikābhiḥ
Dativeprāyaścittadīpikāyai prāyaścittadīpikābhyām prāyaścittadīpikābhyaḥ
Ablativeprāyaścittadīpikāyāḥ prāyaścittadīpikābhyām prāyaścittadīpikābhyaḥ
Genitiveprāyaścittadīpikāyāḥ prāyaścittadīpikayoḥ prāyaścittadīpikānām
Locativeprāyaścittadīpikāyām prāyaścittadīpikayoḥ prāyaścittadīpikāsu

Adverb -prāyaścittadīpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria