सुबन्तावली ?प्रायश्चित्तदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायश्चित्तदीपिका प्रायश्चित्तदीपिके प्रायश्चित्तदीपिकाः
सम्बोधनम्प्रायश्चित्तदीपिके प्रायश्चित्तदीपिके प्रायश्चित्तदीपिकाः
द्वितीयाप्रायश्चित्तदीपिकाम् प्रायश्चित्तदीपिके प्रायश्चित्तदीपिकाः
तृतीयाप्रायश्चित्तदीपिकया प्रायश्चित्तदीपिकाभ्याम् प्रायश्चित्तदीपिकाभिः
चतुर्थीप्रायश्चित्तदीपिकायै प्रायश्चित्तदीपिकाभ्याम् प्रायश्चित्तदीपिकाभ्यः
पञ्चमीप्रायश्चित्तदीपिकायाः प्रायश्चित्तदीपिकाभ्याम् प्रायश्चित्तदीपिकाभ्यः
षष्ठीप्रायश्चित्तदीपिकायाः प्रायश्चित्तदीपिकयोः प्रायश्चित्तदीपिकानाम्
सप्तमीप्रायश्चित्तदीपिकायाम् प्रायश्चित्तदीपिकयोः प्रायश्चित्तदीपिकासु

अव्यय ॰प्रायश्चित्तदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria