Declension table of ?prāyaścittādhikāra

Deva

MasculineSingularDualPlural
Nominativeprāyaścittādhikāraḥ prāyaścittādhikārau prāyaścittādhikārāḥ
Vocativeprāyaścittādhikāra prāyaścittādhikārau prāyaścittādhikārāḥ
Accusativeprāyaścittādhikāram prāyaścittādhikārau prāyaścittādhikārān
Instrumentalprāyaścittādhikāreṇa prāyaścittādhikārābhyām prāyaścittādhikāraiḥ prāyaścittādhikārebhiḥ
Dativeprāyaścittādhikārāya prāyaścittādhikārābhyām prāyaścittādhikārebhyaḥ
Ablativeprāyaścittādhikārāt prāyaścittādhikārābhyām prāyaścittādhikārebhyaḥ
Genitiveprāyaścittādhikārasya prāyaścittādhikārayoḥ prāyaścittādhikārāṇām
Locativeprāyaścittādhikāre prāyaścittādhikārayoḥ prāyaścittādhikāreṣu

Compound prāyaścittādhikāra -

Adverb -prāyaścittādhikāram -prāyaścittādhikārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria