सुबन्तावली ?प्रायश्चित्ताधिकार

Roma

पुमान्एकद्विबहु
प्रथमाप्रायश्चित्ताधिकारः प्रायश्चित्ताधिकारौ प्रायश्चित्ताधिकाराः
सम्बोधनम्प्रायश्चित्ताधिकार प्रायश्चित्ताधिकारौ प्रायश्चित्ताधिकाराः
द्वितीयाप्रायश्चित्ताधिकारम् प्रायश्चित्ताधिकारौ प्रायश्चित्ताधिकारान्
तृतीयाप्रायश्चित्ताधिकारेण प्रायश्चित्ताधिकाराभ्याम् प्रायश्चित्ताधिकारैः प्रायश्चित्ताधिकारेभिः
चतुर्थीप्रायश्चित्ताधिकाराय प्रायश्चित्ताधिकाराभ्याम् प्रायश्चित्ताधिकारेभ्यः
पञ्चमीप्रायश्चित्ताधिकारात् प्रायश्चित्ताधिकाराभ्याम् प्रायश्चित्ताधिकारेभ्यः
षष्ठीप्रायश्चित्ताधिकारस्य प्रायश्चित्ताधिकारयोः प्रायश्चित्ताधिकाराणाम्
सप्तमीप्रायश्चित्ताधिकारे प्रायश्चित्ताधिकारयोः प्रायश्चित्ताधिकारेषु

समास प्रायश्चित्ताधिकार

अव्यय ॰प्रायश्चित्ताधिकारम् ॰प्रायश्चित्ताधिकारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria