Declension table of prāyaścitta

Deva

NeuterSingularDualPlural
Nominativeprāyaścittam prāyaścitte prāyaścittāni
Vocativeprāyaścitta prāyaścitte prāyaścittāni
Accusativeprāyaścittam prāyaścitte prāyaścittāni
Instrumentalprāyaścittena prāyaścittābhyām prāyaścittaiḥ
Dativeprāyaścittāya prāyaścittābhyām prāyaścittebhyaḥ
Ablativeprāyaścittāt prāyaścittābhyām prāyaścittebhyaḥ
Genitiveprāyaścittasya prāyaścittayoḥ prāyaścittānām
Locativeprāyaścitte prāyaścittayoḥ prāyaścitteṣu

Compound prāyaścitta -

Adverb -prāyaścittam -prāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria