Declension table of prāyadarśana

Deva

NeuterSingularDualPlural
Nominativeprāyadarśanam prāyadarśane prāyadarśanāni
Vocativeprāyadarśana prāyadarśane prāyadarśanāni
Accusativeprāyadarśanam prāyadarśane prāyadarśanāni
Instrumentalprāyadarśanena prāyadarśanābhyām prāyadarśanaiḥ
Dativeprāyadarśanāya prāyadarśanābhyām prāyadarśanebhyaḥ
Ablativeprāyadarśanāt prāyadarśanābhyām prāyadarśanebhyaḥ
Genitiveprāyadarśanasya prāyadarśanayoḥ prāyadarśanānām
Locativeprāyadarśane prāyadarśanayoḥ prāyadarśaneṣu

Compound prāyadarśana -

Adverb -prāyadarśanam -prāyadarśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria