Declension table of ?prāyacitti

Deva

FeminineSingularDualPlural
Nominativeprāyacittiḥ prāyacittī prāyacittayaḥ
Vocativeprāyacitte prāyacittī prāyacittayaḥ
Accusativeprāyacittim prāyacittī prāyacittīḥ
Instrumentalprāyacittyā prāyacittibhyām prāyacittibhiḥ
Dativeprāyacittyai prāyacittaye prāyacittibhyām prāyacittibhyaḥ
Ablativeprāyacittyāḥ prāyacitteḥ prāyacittibhyām prāyacittibhyaḥ
Genitiveprāyacittyāḥ prāyacitteḥ prāyacittyoḥ prāyacittīnām
Locativeprāyacittyām prāyacittau prāyacittyoḥ prāyacittiṣu

Compound prāyacitti -

Adverb -prāyacitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria