सुबन्तावली ?प्रायचित्ति

Roma

स्त्रीएकद्विबहु
प्रथमाप्रायचित्तिः प्रायचित्ती प्रायचित्तयः
सम्बोधनम्प्रायचित्ते प्रायचित्ती प्रायचित्तयः
द्वितीयाप्रायचित्तिम् प्रायचित्ती प्रायचित्तीः
तृतीयाप्रायचित्त्या प्रायचित्तिभ्याम् प्रायचित्तिभिः
चतुर्थीप्रायचित्त्यै प्रायचित्तये प्रायचित्तिभ्याम् प्रायचित्तिभ्यः
पञ्चमीप्रायचित्त्याः प्रायचित्तेः प्रायचित्तिभ्याम् प्रायचित्तिभ्यः
षष्ठीप्रायचित्त्याः प्रायचित्तेः प्रायचित्त्योः प्रायचित्तीनाम्
सप्तमीप्रायचित्त्याम् प्रायचित्तौ प्रायचित्त्योः प्रायचित्तिषु

समास प्रायचित्ति

अव्यय ॰प्रायचित्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria