Declension table of prāyaṇīya

Deva

MasculineSingularDualPlural
Nominativeprāyaṇīyaḥ prāyaṇīyau prāyaṇīyāḥ
Vocativeprāyaṇīya prāyaṇīyau prāyaṇīyāḥ
Accusativeprāyaṇīyam prāyaṇīyau prāyaṇīyān
Instrumentalprāyaṇīyena prāyaṇīyābhyām prāyaṇīyaiḥ prāyaṇīyebhiḥ
Dativeprāyaṇīyāya prāyaṇīyābhyām prāyaṇīyebhyaḥ
Ablativeprāyaṇīyāt prāyaṇīyābhyām prāyaṇīyebhyaḥ
Genitiveprāyaṇīyasya prāyaṇīyayoḥ prāyaṇīyānām
Locativeprāyaṇīye prāyaṇīyayoḥ prāyaṇīyeṣu

Compound prāyaṇīya -

Adverb -prāyaṇīyam -prāyaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria