Declension table of prāyaṇa

Deva

MasculineSingularDualPlural
Nominativeprāyaṇaḥ prāyaṇau prāyaṇāḥ
Vocativeprāyaṇa prāyaṇau prāyaṇāḥ
Accusativeprāyaṇam prāyaṇau prāyaṇān
Instrumentalprāyaṇena prāyaṇābhyām prāyaṇaiḥ prāyaṇebhiḥ
Dativeprāyaṇāya prāyaṇābhyām prāyaṇebhyaḥ
Ablativeprāyaṇāt prāyaṇābhyām prāyaṇebhyaḥ
Genitiveprāyaṇasya prāyaṇayoḥ prāyaṇānām
Locativeprāyaṇe prāyaṇayoḥ prāyaṇeṣu

Compound prāyaṇa -

Adverb -prāyaṇam -prāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria