Declension table of prāvīṇya

Deva

NeuterSingularDualPlural
Nominativeprāvīṇyam prāvīṇye prāvīṇyāni
Vocativeprāvīṇya prāvīṇye prāvīṇyāni
Accusativeprāvīṇyam prāvīṇye prāvīṇyāni
Instrumentalprāvīṇyena prāvīṇyābhyām prāvīṇyaiḥ
Dativeprāvīṇyāya prāvīṇyābhyām prāvīṇyebhyaḥ
Ablativeprāvīṇyāt prāvīṇyābhyām prāvīṇyebhyaḥ
Genitiveprāvīṇyasya prāvīṇyayoḥ prāvīṇyānām
Locativeprāvīṇye prāvīṇyayoḥ prāvīṇyeṣu

Compound prāvīṇya -

Adverb -prāvīṇyam -prāvīṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria