Declension table of prātimokṣa

Deva

MasculineSingularDualPlural
Nominativeprātimokṣaḥ prātimokṣau prātimokṣāḥ
Vocativeprātimokṣa prātimokṣau prātimokṣāḥ
Accusativeprātimokṣam prātimokṣau prātimokṣān
Instrumentalprātimokṣeṇa prātimokṣābhyām prātimokṣaiḥ prātimokṣebhiḥ
Dativeprātimokṣāya prātimokṣābhyām prātimokṣebhyaḥ
Ablativeprātimokṣāt prātimokṣābhyām prātimokṣebhyaḥ
Genitiveprātimokṣasya prātimokṣayoḥ prātimokṣāṇām
Locativeprātimokṣe prātimokṣayoḥ prātimokṣeṣu

Compound prātimokṣa -

Adverb -prātimokṣam -prātimokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria